परिहास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहासः, पुं, (परि + हस् + भावे घञ् ।) परि- हसनम् । ठाट्टा इति भाषा । परीहासः । यथा । “परिहासः केलिमुखः केलिर्देवननर्म्मणी ।” इति त्रिकाण्डशेषः ॥ तत्पर्य्यायः । क्रीडः २ देवना ३ । इति शब्दरत्नावली ॥ वर्क्करा ४ । इति जटाधरः ॥ (यथा, शकुन्तलायाम् २ ये अङ्के । “परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वत्तः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परि(री)हास¦ पु परि + हस--घञ् वा दीर्घः। नर्मणि लिका॰[Page4259-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहास¦ m. (-सः)
1. Mirth, sport, pastime.
2. Deriding. Ridiculing. E. परि much, हस् to laugh, aff. घञ्; also परीहास।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहास/ परि-हास m. jesting , joking , laughing at , ridiculing , deriding

परिहास/ परि-हास m. a jest , joke , mirth , merriment MBh. Ka1v. etc. (See. परी-ह्)

"https://sa.wiktionary.org/w/index.php?title=परिहास&oldid=500827" इत्यस्माद् प्रतिप्राप्तम्