परीक्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षकः, त्रि, (परि + ईक्ष + ण्वुल् ।) निरूपकः । (यथा, पञ्चतन्त्रे । १ । ८४ । “परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः ॥”) तत्पर्य्यायः । कारणिकः २ । इत्यमरः । ३ । १ । ७ ॥ परीक्षते अवधारयति प्रमाणेन । यथा, वह्निना परीक्षकः स्वर्णस्य स्वर्णकारः । कारणैर्हेतुभि- श्चरति कारणिकः इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षक वि।

परीक्षाकारकः

समानार्थक:परीक्षक,कारणिक

3।1।7।1।1

परीक्षकः कारणिको वरदस्तु समर्धकः। हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षक¦ त्रि॰ परि + ईक्ष--ण्वुल्।

१ तर्केण प्रमाणैरनिर्द्धा-र्यनिर्द्गारणव शास्त्रपरिशीलनेन प्राप्तबुद्धिप्रकर्षे{??}ष्टा-न्तशब्दे

२६

७३ पृ॰ दृश्यम्।

२ व्यवदृआरादौ दिव्यभेद-परीक्षाकारके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षक¦ mfn. (-कः-का-कं) Investigating acutely, trying, examining. m. (-कः)
1. An experimenter, an assayer, a prover.
2. An investigator, a Judge. E. परि well, closely, ईक्ष् to look or see, aff. ण्वुल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षकः [parīkṣakḥ], An examiner, investigator, a judge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षक/ परी mfn. trying , examining W.

परीक्षक/ परी m. a prover , examiner , judge Ra1jat. Pan5c.

"https://sa.wiktionary.org/w/index.php?title=परीक्षक&oldid=500829" इत्यस्माद् प्रतिप्राप्तम्