परीक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षितः, पुं, (परिक्षीणे कुरुकुले क्षियति स्म ईष्टे स्म इति । परि + क्षि + क्तः । उपसर्गस्य दीर्घत्वम् ।) अभिमन्युपुत्त्रः । (यथा, देवी- भागवते । २ । ७ । ६ । “परिक्षीणेषु वंशेषु जातो यस्मात् वरः सुतः । तस्मात् परीक्षितो नाम विख्यातः पृथिवी- तले ॥” * ॥ परीक्षा सञ्जाता अस्य । परीक्षा इतच् । कृत- परीक्षे, त्रि । यथा, गोः रामायणे । २ । ४३ । ९ । “स हि राजगुणैर्युक्तो युवराजः परीक्षितः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षित¦ mfn. (-तः-ता-तं) Tried, examined, tested, proved. m. (-तः) A prince: see the last. E. परि before, ईक्ष् to see, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षित [parīkṣita], p. p. Examined, tried, tested; परीक्षितं काव्य- सुवर्णमेतत् Vikr.1.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षित/ परी--क्षित ( S3a1rn3gP. )( Prab. Sch. ) m. =prec.

परीक्षित/ परी mfn. carefully inspected , tried , examined Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=परीक्षित&oldid=280609" इत्यस्माद् प्रतिप्राप्तम्