परीक्ष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्ष् [parīkṣ], 1 Ā.

To examine, look at or scrutinize carefully; अतः परीक्ष्य कर्तव्यं विशेषात् संगतं रहः Ś.5.24; सन्तः परीक्ष्यान्यतरद्भजन्ते M.1.2; Ms.9.14.

To test, try, put to the test; मायां मयोद्भाव्य परीक्षितो$सि R.2.65; यत्नात् परीक्षितः पुंस्त्वे Y.1.55 'carefully tested as to potency'.

To observe, perceive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्ष्/ परी ( परि-ईक्ष्) A1. परी-क्षते( pr. p. परी-क्षत्MBh. ; imp. पर्य्-ऐक्षत्[ Sa1y. -ऐच्छत्] S3Br. ) , to look round , inspect carefully , try , examine , find out , observe , perceive S3Br. etc. etc. : Caus. परी-क्षयति, to cause to examine or investigate Mn.

"https://sa.wiktionary.org/w/index.php?title=परीक्ष्&oldid=500831" इत्यस्माद् प्रतिप्राप्तम्