परीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीतम्, त्रि, (परि + इ + क्तः ।) परिवेष्टितम् । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । ११२ । ७ । “ततः कामपरीताङ्गी सकृत्पचलमानसा । व्रीडमाना स्रजं कुन्ती राज्ञः स्कन्धे समासजत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीत¦ त्रि॰ परि + इ--क्त। परितो गते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीत¦ mfn. (-तः-ता-तं)
1. Surrounded, encompassed.
2. Circumam- bulated.
3. Addicted, affected by.
4. Departed.
5. Seized. E. परि round, and इत gone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीत [parīta], p. p.

Surrounded, encompassed by.

Expired, elapsed.

Departed, gone forth.

Seized, taken possession of, filled with; प्रणाशान्नन्दानां प्रशममुपयातं त्वमधुना परीतः कालेन ज्वलयसि मम क्रोधदहनम् Mu.3.29. See परी.

= विपरीत inverted; स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् । अपि वोद्बन्धनादीनि परीतानि व्यवस्यति ॥ Mb.14.17.13.

Moving round.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीत/ परी mfn. standing or moving round , surrounding MBh.

परीत/ परी mfn. past , elapsed , expired R.

परीत/ परी mfn. surrounded , encompassed , filled , taken possession of , seized (with instr. or in comp. ) MBh. Ka1v. etc.

परीत/ परी mfn. = विपरी-त, inverted MBh.

परीत/ परी mfn. w.r. for परीत्तib.

परीत/ परी m. pl. N. of a people VP.

परीत/ परी See. 2. परी-, col. 2.

"https://sa.wiktionary.org/w/index.php?title=परीत&oldid=280661" इत्यस्माद् प्रतिप्राप्तम्