परीष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीष्टिः, स्त्री, (परि + इष् + “परे र्वा ।” ३ । ३ । १०७ । इत्यस्य वार्त्तिं इति पक्षे क्तिन् ।) अन्वे षणा । इत्यमरः । २ । ७ । ३२ ॥ परिचर्य्या । प्राकाम्यम् । इति मेदिनी । टे, ४९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीष्टि स्त्री।

धर्माद्यन्वेषणम्

समानार्थक:पर्येषणा,परीष्टि,अन्वेषणा,गवेषणा

2।7।32।1।2

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा। सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीष्टि¦ स्त्री परि + इष--क्तिन्।

१ अन्येषणायाम्

२ परिच-र्य्यायाञ्च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीष्टि¦ f. (-ष्टिः)
1. Inquiry, research, especially philosophical.
2. Ser- vice.
3. Willingness, readiness.
4. Homage, worship. E. परि much, इष्टि wish.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीष्टिः [parīṣṭiḥ], f.

Research, inquiry, investigation; तस्य निमित्तपरीष्टिः MS.1.1.3.

Service, attendance; वार- सुन्दरीपरीष्टिभिस्तुष्टिमुपेयुषां निशि N.16.112.

Respect, worship, homage.

Willingness, readiness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीष्टि/ परी f. investigation , research , inquiry Jaim. Pat.

परीष्टि/ परी f. service , attendance , homage L.

परीष्टि/ परी f. freedom of will L.

"https://sa.wiktionary.org/w/index.php?title=परीष्टि&oldid=280813" इत्यस्माद् प्रतिप्राप्तम्