परु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुः, पुं, (पिपर्त्तीति । पॄ लि पूर्त्तौ + बाहुलकादुः ।) समुद्रः । स्वर्गलोकः । ग्रन्थिः । पर्व्वतः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परु¦ पु॰ पृ--उन्।

१ समुद्रे

२ स्वर्गे

३ ग्रन्थौ

४ पर्वते च संक्षिप्त॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परु¦ m. (-रुः)
1. A knot or joint in a reed.
2. Paradise.
3. The ocean.
4. A mountain. E. पॄ to fill, aff. ड, also परुस्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुः [paruḥ], 1 A joint, knot.

A limb, member.

The ocean.

Heaven, paradise.

A mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परु m. ( पॄ; See. परुस्below) a limb , member(See. यथा-प्)

परु m. a mountain L.

परु m. the ocean L.

परु m. the sky , paradise L.

"https://sa.wiktionary.org/w/index.php?title=परु&oldid=280848" इत्यस्माद् प्रतिप्राप्तम्