परुत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुत्, व्य, (पूर्ब्बस्मिन् वत्सरे इति । “सद्यः परु- दिति ।” ५ । ३ । २२ । इति पूर्ब्बस्य परभावः उत् च ।) गतवत्सरः । इत्यमरः । २ । ४ । २० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुत् अव्य।

पूर्वे_अब्दे

समानार्थक:परुत्

3।4।20।1।1

परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति। अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुत्¦ अव्य॰ परस्मिन् वर्षे नि॰। परवर्षे इत्यर्थे अमरः। तत्र भवः त्न। परुत्त्न परवर्षभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुत्¦ ind. Last year. E. पर prior, उत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुत् [parut], ind. Last year.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुत् ind. ( Pa1n2. 5-3 , 22 ) last year L. [ cf. परारि; Gk. ? , ? ; Lith. pe4rnay ; Goth. fai4rneis ; Angl.Sax. fyrn ; HGerm. vert , verne.]

"https://sa.wiktionary.org/w/index.php?title=परुत्&oldid=280857" इत्यस्माद् प्रतिप्राप्तम्