परूषक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परूषकम्, क्ली, (परूष + स्वार्थे कन् ।) परूषम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा, -- “परूषकं परूषं स्यात् क्वचिन्नागदलोपमम् ।” इति वैद्यकरत्नमालायाम् ॥ यथास्य गुणाः चरके सूत्रस्थाने २७ अध्याये । “अम्लं परूषकं द्राक्षा वदर्य्याण्यारुकाणि च । पित्तश्लेष्मप्रकोपीनि कर्कन्धुलकुचान्यपि ॥” “अत्यम्लमीषन्मधुरं कषायानुरसं लघु । वातघ्नं पित्तजननमामं विद्यात् परूषकम् ॥ तदेव पक्वं मधुरं वातपित्तनिवर्हणम् । विपाके मधुरं शीतं रक्तपित्तप्रसादनम् ॥” इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परूषक/ परू m. id.

परूषक/ परू n. the fruit of this tree S3a1n3khS3r. Var. Sus3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a commander of भण्ड. Br. IV. २१. ८४.

"https://sa.wiktionary.org/w/index.php?title=परूषक&oldid=432366" इत्यस्माद् प्रतिप्राप्तम्