परेत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परेतः, त्रि, (परं लोकमितः ।) मृतः । इत्य- मरः । २ । ८ । ११७ ॥ (यथा, कुमारे । ५ । ६८ । “अलक्तकाङ्कानि पदानि पादयो- र्विकीर्णकेशासु परेतभूमिषु ॥”) भूतान्तरे पुं, । इति मेदिनी । ते, १२६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परेत वि।

मृतः

समानार्थक:परासु,प्राप्तपञ्चत्व,परेत,प्रेत,संस्थित,मृत,प्रमीत

2।8।117।1।3

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः। मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परेत¦ त्रि॰ परा + इ--क्त। सृते अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परेत [parēta], p. p. Deceased, departed, dead. -तः A spirit, a ghost. -Comp. -कल्पः a. almost dead. -कालः The time of death; परेतकाले पुरुषो यत् कर्म प्रतिपद्यते Rām.3.51. 31. -भर्तृ, -राज m. the god of death, Yama; परेतभर्तु- र्महिषः Si.1.57. -भूमिः f., -वासः a cemetery; विकीर्णकेशासु परेतभूमिषु Ku.5.68.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परेत/ परे mfn. departed , deceased , dead RV. AV. Ya1jn5.

परेत/ परे m. a kind of spectre , a ghost , spirit L.

"https://sa.wiktionary.org/w/index.php?title=परेत&oldid=500833" इत्यस्माद् प्रतिप्राप्तम्