परोक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परोक्षम्, क्ली, (अक्ष्णोः परम् ।) अप्रत्यक्षम् । असा- क्षात् । यथा, चाणक्यशतके । “परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्ज्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥” (परोक्षं परोक्षत्वमित्यर्थः विद्यतेऽस्य । “अर्श- आदिभ्योऽच् ।” ५ । १ । १२७ । इति अच् ।) तद्विशिष्टेत्रि ॥ (श्रुत्याप्तजन्यादिज्ञानविशेषः । यथा, पञ्चदश्याम् । ७ । ३१ । “अस्ति कूटस्थ इत्यादौ परोक्षं वेत्ति वार्त्तया ॥”)

परोक्षः, पुं, (परोक्षमस्यास्तीति । श्रुत्याप्तवाक्य- श्रवणजन्यदार्ढ्याच्चैवेति बोध्यम् ।) तपस्वी । इति शब्दमाला ॥ ययातिपुत्त्रस्यानोः पुत्त्रविशेषः । यथा, भागवते । ९ । २३ । १ । “अनोः सभानरश्चक्षुः परोक्षश्च सुतास्त्रयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परोक्ष¦ अव्य॰ अणः परम् अव्यथी॰ सुट् नि॰ पूर्वनिपातः।

१ अप्रत्यक्षज्ञाने
“परोक्षज्ञानमनाहार्व्यं निश्चयश्चेतिसिद्धान्तः” इत्युक्ते{??}ज्ज्ञानलानादार्यत्वम् निश्चयरूप-त्वञ्च बोध्यम्।{??}र्श शाद्यच्।

२ तद्विषये त्रि॰।

३ तप-णिनि शब्दमाला।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परोक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Invisible, imperceptible.
2. Absent.
3. Past. m. (-क्षः) An ascetic, a religious hermit. n. (-क्षं)
1. Invisibility, absence, secrecy.
2. (In Grammar,) Past time or tense. E. पर before, उक्ष् to sprinkle, aff. क; or पर away, अक्षि the eye, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परोक्ष [parōkṣa], a.

Out of or beyond the range of sight, invisible, escaping observation.

Absent; स्थाने वृता भूपतिभिः परोक्षैः R.7.13.

Secret, unknown, stranger; परोक्षमन्मथो जनः Ś.2.19; 'a stranger to the influence of love'; परोक्षार्थस्य दर्शकम् H. Pr.1. -क्षः An ascetic.

क्षम् Absence, invisibility.

(In gram.) Past time or tense (not witnessed by the speaker); परोक्षे लिट् P.III.2.115. Note: The acc. and loc. singulars of परोक्ष (i. e. परोक्षं, परोक्षे) are used adverbially in the sense of 'in one's absence', 'out of sight', 'behind one's back', with or without a gen.: परोक्षे च खलीकर्तुं शक्यते न ममाग्रतः Mk.2; परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् (त्यजेत्) Chāṇ.18; नोदाहरेदस्य नाम परोक्षमपि केवलम् Ms.2.119-Comp. -अर्थ a. having a secret meaning. -कृता a hymn in which a deity is spoken of in the third person.-जित् a. victorious in an imperceptible manner. -बुद्धिa. indifferent to. -भोगः enjoyment of anything in the absence of the owner. -वृत्ति a. living out of sight. (-त्तिः f.) an unseen or obscure life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परोक्ष/ परो--ऽक्ष mf( आ)n. ( रो-)beyond the range of sight , invisible , absent , unknown , unintelligible AV. etc.

परोक्ष/ परो--ऽक्ष mf( आ)n. past , completed (in a partic. sense See. below and Ka1s3. on Pa1n2. 3-2 , 115 )

परोक्ष/ परो--ऽक्ष mf( आ)n. ( ibc. )in an invisible or imperceptible manner(See. below)

परोक्ष/ परो--ऽक्ष ( अम्) ind. out of sight , behind one's back , in the absence or without the knowledge of( instr. ; later gen. or comp. ) S3Br. etc.

परोक्ष/ परो--ऽक्ष ( एण) ind. out of sight , secretly , mysteriously Br. Up.

परोक्ष/ परो--ऽक्ष ( आत्) ind. secretly , without the knowledge of( instr. ) Br. Page589,2

परोक्ष/ परो--ऽक्ष ( ए) ind. behind the back of( gen. ) Mr2icch. Pan5c. etc.

परोक्ष/ परो--ऽक्ष ind. one's self not being present Pa1n2. 3-2 , 115

परोक्ष/ परो--ऽक्ष m. an ascetic L.

परोक्ष/ परो--ऽक्ष m. N. of a son of अनुBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Anu. भा. IX. २३. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PAROKṢA : A King of Candravaṁśa. (9th Skandha, Bhāgavata).


_______________________________
*3rd word in left half of page 575 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=परोक्ष&oldid=432368" इत्यस्माद् प्रतिप्राप्तम्