पर्जन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्जन्य पुं।

रसदब्दः

समानार्थक:पर्जन्य

3।3।147।1।1

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः। तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

पर्जन्य पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

3।3।147।1।1

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः। तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्जन्य¦ पुं॰ पृधु--सेचने अन्थ जान्तादेशः।

१ द्रन्द्रे

२ मेघे मेदि॰
“यज्ञाद्भवति पर्जन्यः” इति मनुः।

३ मेषशब्दे विश्वःपर्जन्य
“इव सर्वान् कामादभिवर्षति।

४ विष्णौ पु॰।
“कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनीऽनिलः” विष्णुस-

५ दांरुहरिद्रायां स्त्री राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्जन्यः [parjanyḥ], 1 A rain cloud, thundering cloud, a cloud in general; प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः R.17.15; Mk.1.6.

Rain; अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः Bg.3.14.

The god of rain; Bri. Up.1.4.11.

The muttering or roaring of clouds.

N. of Indra, Sūrya, Viṣṇu and some other deities; Bhāg. 1.2.5. (here पर्जन्य means the sun).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्जन्य m. ( पृच्, or पृज्?) a rain-cloud , cloud RV. etc.

पर्जन्य m. rain Bhag. iii , 14

पर्जन्य m. rain personified or the god of rain (often identified with इन्द्र) RV. etc.

पर्जन्य m. N. of one of the 12 आदित्यs Hariv.

पर्जन्य m. of a देव-गन्धर्वor गन्धर्वMBh. Hariv.

पर्जन्य m. of a ऋषिin several मन्व्-अन्तरs Hariv. Ma1rkP.

पर्जन्य m. of a प्रजा-पति(father of हिरण्य-रोमन्) VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mauneya Gandharva. Br. III. 7. 3.

(II)--An आदित्य and लोकपाल; the name of the sun in the month of Tapasya (फाल्गुन): father of हिरण्यरोम. भा. XII. ११. ४०; Br. II. २१. १५७; २३. १२; ३०. ४०; III. 3. ६८; 8. २०; वा. ५०. २०६; ६६. ६६; Vi. II. १०. १२.
(III)--one of the important clouds raining dew for the growth of corns; फलकम्:F1:  Br. II. २२. ४९.फलकम्:/F overlords of seas, rivers, clouds, rains besides आदित्य; फलकम्:F2:  Ib. III. 8. १४; वा. ७०. १३.फलकम्:/F they are under the control of wind, Parivaha; they also carry the heavenly गन्गा. फलकम्:F3:  Ib. ५१. ४३-6.फलकम्:/F [page२-300+ २७]
(IV)--a Parivaha and sage of the Raivata epoch; फलकम्:F1:  Br. II. ३६. ६२; M. 9. १९; Vi. III. 1. २२.फलकम्:/F attained heaven by तपस्। फलकम्:F2:  M. १४३. ३९.फलकम्:/F
(V)--same as Hiranyaroma. M. १२४. ९५.
(IV)--a son of Agni and सम्हूति; फलकम्:F1:  वा. २८. १६.फलकम्:/F his wife मानु and son हिरण्यरोम. फलकम्:F2:  Br. II. ११. १९.फलकम्:/F
(VII)--a deity with the sun in the शरत् season. वा. ५२. १२.
(VIII)--a राजऋषि. वा. ५७. १२२.
(IX)--a Mauneya. वा. ६९. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PARJANYA : A deva. See under Devavatī III.


_______________________________
*10th word in right half of page 574 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पर्जन्य&oldid=500835" इत्यस्माद् प्रतिप्राप्तम्