पर्द्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्द् [pard], 1 Ā. (पर्दते) To break wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्द् cl.1 A1. ( Dha1tup. ii , 28 )to break wind downwards Sarasv. i , 25. [ cf. Gk. ? ; Lat. pe1do , po1dex ; Lith. pe4rdz3u ; Germ. farzen , furzen ; Angl.Sax. feortan ; Eng. fart.]

"https://sa.wiktionary.org/w/index.php?title=पर्द्&oldid=500838" इत्यस्माद् प्रतिप्राप्तम्