पर्पट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्पटः, पुं, (पर्प + अटन् ।) वृक्षविशेषः । क्षेत- पापडा इति वङ्गभाषा । दवनपापर इति हिन्दीभाषा । तत्पर्य्यायः । त्रियष्टिः २ तिक्तः ३ । इति रत्नमाला ॥ चरकः ४ रेणुः ५ तृष्णारिः ६ वरकः ७ अरकः ८ शीतः ९ शीतप्रियः १० पांशुः ११ कल्पाङ्गः १२ कर्म्मकण्टकः १३ कृश- शाखः १४ प्रगन्धः १५ सुतिक्तः १६ रक्त- पुष्पकः १७ पित्तारिः १८ कटुपत्रः १९ वक्रः २० । अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । पित्तश्लेष्मज्वररक्तदाहारुचिग्लानिमदभ्रमनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः । कथितः पांशुपर्य्यायस्तथा कवचनामकः ॥ पर्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वंरान् । संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ॥” इति भावप्रकाशः ॥ * ॥ पिष्टकभेदः । पापर इति भाषा ॥ तस्य गुणः । लघुत्वम् । रूक्षत्वञ्च । इति राजवल्लभः ॥ “धूमसीरचिता हिङ्गुहरिद्रालवणैर्युताः । जीरकस्वर्जिकाभ्याञ्च तनुं कृत्वा च वेल्लिताः ॥ दीपनाः पाचना रूक्षा गुरवः किञ्चिदीरिताः ॥ मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः । चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः ॥ स्नेहे भृष्टास्तु ते सर्व्वे भवेयुर्मध्यमा गुणैः ॥” इति भावप्रकाशे पूर्ब्बखण्डे द्बितीयभागे ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्पट¦ पु॰ पर्प + शका॰ अटन्। (क्षेतपापडा)

१ वृक्षभेदे
“पर्पटोवरतिक्तघ स्मृतः पर्पटकश्च सः। कथितः पांशुपर्य्याय-स्तथा कवचनामकः। पर्पटी हन्ति पित्तास्रभ्रमतृष्णाकफज्वरान्। संग्राही शीतलस्तिक्तो दाहनु-द्वातलो लथुः” भावप्र॰ (पां पर) ख्याते

२ पिष्टकभेदे पुकृतान्नशब्दे

२१

८२ पृ॰ दृश्यम्। मेदिन्यां अत्रार्थेक्लीवत्वेन पठितः।

३ औषधभेदे पु॰ मेदि॰ स्वर्णपर्पटइत्यादि स्वार्थे क। पिष्टकभेदे भावप्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्पट¦ m. (-टः) A medicinal plant with bitter leaves, (apparently the Oldenlandia biflora, though the Hindi name Pa4par is also applied to the Gardenia latifolia, Rox.) f. (-टी)
1. A thin crisp cake made of any pulse.
2. A red aluminous earth, apparently a sort of Bol, brought from Sura4t or Saura4shtra. E. पर्प् to go, and अटन् Una4di aff. “क्षेतपापडा” |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्पटः [parpaṭḥ], 1 A kind of medicinal plant.

A thin crisp cake made of flour (Mar. पाप़ड); Gaṇeśa P.; stuffed with seasamum; तिलतिलकितपर्पटाभमिन्दुं वितर N.16.149.

टी A kind of fragrant earth.

A kind of perfume.-Comp. -ओदनः rice mixed with पर्पट (Mar. वडाभात); पर्पटौदनपूजायां जलहोमेन सिद्धिदा D. Purāṇa. Chap.5. -द्रुमः a kind of tree. (कुम्भीवृक्ष).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्पट m. a species of medicinal plant Sus3r. (Hedyotis Burmanniana or Mollugo Pentaphylla L. )

पर्पट m. a kind of thin cake made of rice or pease-meal and baked in grease L.

"https://sa.wiktionary.org/w/index.php?title=पर्पट&oldid=281637" इत्यस्माद् प्रतिप्राप्तम्