पर्यङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यङ्क पुं।

पर्यङ्कः

समानार्थक:मञ्च,पर्यङ्क,पल्यङ्क,खट्वा,परिकर

2।6।138।1।3

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यङ्कः [paryaṅkḥ], 1 A bed, couch, sofa; क्वचिद् भूमौ शायी क्वचिदपि च पर्यङ्कशयनः Bh.2.81.

A palanquin.

A cloth girt round the back, loins, and knees (by a person) when sitting on his hams; cf. अवसक्थिका

A particular kind of posture practised by ascetics in meditation, sitting on the hams; it is the same as वीरासन which is thus defined by Vasiṣṭha: एकं पादमथैकस्मिन् विन्यस्योरौ तु संस्थितं । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥ पर्यङ्क- ग्रन्थिबन्ध &c. Mk.1.1. -Comp. -ग्रन्थिः, बन्धः sitting on the hams, the posture called पर्यङ्क; पर्यङ्कबन्धस्थिरपूर्व- कायम् Ku.3.45,59. -बद्ध a. squatting. -भोगिन् m. a kind of serpent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यङ्क/ पर्य्-अङ्क m. (also पल्य्Pa1n2. 8-2 , 22 )a bed , couch , sofa , litter , palanquin KaushUp. MBh. Ka1v. etc. (also 619624 किकाf. Ka1d. ; 619624.1 की-कृतmfn. turned into a couch Gi1t. )

पर्यङ्क/ पर्य्-अङ्क m. a partic. mode of sitting on the ground (a squatting position assumed by ascetics and Buddhists in meditation) Buddh. (See. below)

पर्यङ्क/ पर्य्-अङ्क m. a cloth wound round the back and loins and knees while so sitting L.

पर्यङ्क/ पर्य्-अङ्क m. N. of a mountain (son of विन्ध्य) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--१००० hooded serpent shedding golden lustre as bed of the Lord. वा. २४. ११, १७.

"https://sa.wiktionary.org/w/index.php?title=पर्यङ्क&oldid=432379" इत्यस्माद् प्रतिप्राप्तम्