पर्यटन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यटन नपुं।

अटनम्

समानार्थक:व्रज्या,अटाट्या,पर्यटन

2।7।35।2।3

वरिवस्या तु शुश्रूषा परिचर्याप्युपासना। व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः॥

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यटनम् [paryaṭanam] पर्यटितम् [paryaṭitam], पर्यटितम् Wandering or roaming about, travelling over.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यटन/ पर्य्- n. wandering about , roaming through( gen. or comp. ) Pan5c. BhP.

"https://sa.wiktionary.org/w/index.php?title=पर्यटन&oldid=281793" इत्यस्माद् प्रतिप्राप्तम्