पर्यवरोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवरोधः [paryavarōdhḥ], Obstruction, hindrance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवरोध/ पर्य्-अव-रोध m. ( रुध्)obstruction , hindrance L.

"https://sa.wiktionary.org/w/index.php?title=पर्यवरोध&oldid=281949" इत्यस्माद् प्रतिप्राप्तम्