पर्यवसान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवसानम् [paryavasānam], 1 End, termination, conclusion.

Determination, ascertainment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवसान/ पर्य्-अव- n. end , termination , conclusion , issue(619699 नात्ind. in consequence of) Gobh. Na1g. Hit.

पर्यवसान/ पर्य्-अव- n. comprehending , including , amounting to( loc. ) Sarvad.

"https://sa.wiktionary.org/w/index.php?title=पर्यवसान&oldid=281980" इत्यस्माद् प्रतिप्राप्तम्