पर्यवसित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवसित [paryavasita], p. p.

Finished, ended, completed.

Perished, lost.

Determined. -Comp. -मति a. thoroughly acquainted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवसित/ पर्य्-अव- mfn. ( पर्य्-अव-)living farther off (= not quite near) S3Br. Sch.

पर्यवसित/ पर्य्-अव- mfn. (with लोका-न्तरम्)departed to Uttarar.

पर्यवसित/ पर्य्-अव- mfn. finished , concluded , ended MBh. Ka1v. etc.

पर्यवसित/ पर्य्-अव- mfn. amounting to( loc. ) S3am2k.

पर्यवसित/ पर्य्-अव- mfn. resolved , settled , definitive Sa1h.

"https://sa.wiktionary.org/w/index.php?title=पर्यवसित&oldid=282001" इत्यस्माद् प्रतिप्राप्तम्