पर्यवस्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवस्था स्त्री।

विरोधनम्

समानार्थक:पर्यवस्था,विरोधन

3।2।21।1।3

संक्षेपणं समसनं पर्यवस्था विरोधनम्. परिसर्या परीसारः स्यादास्यात्वासना स्थितिः॥

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवस्था [paryavasthā], 1 P.

To set out.

To be or exist everywhere.

To rely upon. -Caus. To compose or collect oneself; न पर्यवस्थापयत्यात्मानम् V.1.

पर्यवस्था [paryavasthā] पर्यवस्थानम् [paryavasthānam], पर्यवस्थानम् 1 Opposition, resistance, obstruction.

Contradiction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यवस्था/ पर्य्-अव- A1. -तिष्ठते, to become firm or steady Bhag. ; to fill , pervade( acc. ) MBh. : Caus. -स्थापयति, to comfort , encourage ib.

पर्यवस्था/ पर्य्-अव- f. opposition , contradiction L.

"https://sa.wiktionary.org/w/index.php?title=पर्यवस्था&oldid=282018" इत्यस्माद् प्रतिप्राप्तम्