पर्याण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याणम् [paryāṇam], A saddle; दत्तपर्याणम् K.126 'saddled'; पर्याणतः स्रस्तमुरोविलम्बिनः Śi.12.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याण n. (for परि-याण; या)a circuit (or mfn. forming a -ccircuit) AitBr. iv , 17

पर्याण n. a saddle Var. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=पर्याण&oldid=282137" इत्यस्माद् प्रतिप्राप्तम्