पर्याप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याप् [paryāp], 5 P. (used generally in p. p.)

To be competent; पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् Bg.1.1; Ms.11.7.

To be able.

To be full; as in पर्याप्त- कलः, पर्याप्तदक्षिणः

To save, defend, preserve; इमां परीप्सुर्दुर्जातेः M.5.11.

To finish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याप्/ पर्य्- P. -आप्नोति( Impv. -आप्नुहि; pf. -आप) , to reach , obtain , attain , gain RV. TS. S3Br. ; to make an end of , be content MBh. : Caus. -आपयति( ind.p. -आप्य) , to perform , do Ra1jat. : Desid. परी-प्सति, to wish to obtain or reach , desire Mn. MBh. etc. ; to wish to preserve , guard MBh. ; to wish to get at , lie in wait or ambush ib.

"https://sa.wiktionary.org/w/index.php?title=पर्याप्&oldid=282192" इत्यस्माद् प्रतिप्राप्तम्