पर्याप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याप्त नपुं।

यथेप्सितम्

समानार्थक:काम,प्रकामम्,पर्याप्त,निकामम्,इष्ट,यथेप्सितम्,लघु,स्वादु

2।9।57।1।3

कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्. गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याप्त [paryāpta], p. p.

Obtained, got, gained; पर्याप्तसप्तभुवनाभय- दक्षिणानि (तातचरितानि) U.5.33.

Finished, completed.

Full, whole, entire, complete, all; पर्याप्तचन्द्रेव शरत्त्रियामा Ku.7.26; R.6.44.

Able, competent, adequate; (न) क्रुद्धस्य समरे स्थातुं पर्याप्ताः Mb.7.15.5. पर्याप्तो$सि प्रजाः पातुम् R.1.25.

Enough, sufficient; यावतैषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः R.17.17; Ms.11.7.

Large, extensive, spacious; पर्याप्तनेत्रम् Ve.4.1.

Abundant, copious, many; पर्याप्तपुष्पस्तबकस्तनाभ्यः Ku.3.39;

Limited in number; अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ Bg.1.1.-प्तम् ind.

Willingly, readily.

To one's satisfaction, enough, sufficiently; पर्याप्तमाचामति U.4.1. 'drinks his fill'.

Fully, adequately, ably, competently. -Comp. -काम a. one whose desires are accomplished; पर्याप्तकामस्य कृतात्मनस्तु Muṇḍa.3.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याप्त/ पर्य्-आप्त mfn. obtained , gained Uttarar.

पर्याप्त/ पर्य्-आप्त mfn. finished , completed , full Up. Ka1lid.

पर्याप्त/ पर्य्-आप्त mfn. extensive , spacious , large Hariv.

पर्याप्त/ पर्य्-आप्त mfn. abundant , copious , many Ka1v.

पर्याप्त/ पर्य्-आप्त mfn. sufficient for( dat. or gen. )

पर्याप्त/ पर्य्-आप्त mfn. adequate , equal to , a match for( gen. dat. ; loc. or inf. See. Pa1n2. 3-4 , 66 ) MBh. Ka1v. etc.

पर्याप्त/ पर्य्-आप्त mfn. limited in number MW.

पर्याप्त/ पर्य्-आप्त mfn. willingly , readily L.

पर्याप्त/ पर्य्-आप्त mfn. satisfaction , gratification MW.

"https://sa.wiktionary.org/w/index.php?title=पर्याप्त&oldid=500839" इत्यस्माद् प्रतिप्राप्तम्