पर्याप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याप्ति स्त्री।

वधोद्यतनिवारणम्

समानार्थक:पर्याप्ति,परित्राण,हस्तधारण

3।2।5।1।1

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याप्तिः [paryāptiḥ], f.

Obtaining, acquisition.

End, conclusion, close.

Enough, fulness, sufficiency.

Satiety, satisfaction.

Preserving, guarding, warding off a blow.

Fitness, competency.

Willingness, readiness.

Distinction of objects according to their natural properties; पर्याप्तिश्चायमेको घट इमौ द्वौवित्यादिप्रतीति- साक्षिकः स्वरूपसम्बन्धविशेषः । Dīdhiti.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्याप्ति/ पर्य्- f. ( पर्य्-)end , conclusion S3Br.

पर्याप्ति/ पर्य्- f. entireness , fulness , sufficiency MBh. Katha1s. Ra1jat. (See. Pa1n2. 3-4 , 66 )

पर्याप्ति/ पर्य्- f. adequacy , competency , fitness for( comp. ) Katha1s. Ka1s3. on Pa1n2. 2-3 , 16

पर्याप्ति/ पर्य्- f. obtaining , acquisition L.

पर्याप्ति/ पर्य्- f. self-defence , warding off a blow L.

पर्याप्ति/ पर्य्- f. (in phil. ) distinction of objects according to their natural properties W.

"https://sa.wiktionary.org/w/index.php?title=पर्याप्ति&oldid=282227" इत्यस्माद् प्रतिप्राप्तम्