पर्युषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्युषणम् [paryuṣaṇam], Worship, adoration, service.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्युषण/ पर्य्-उषण n. (or 618512 णाf. )spending the rainy season( Buddh. ) HParis3. Kalpas.

पर्युषण/ पर्य्-उषण षित, ष्टSee. परि-5. वस्, p.600.

"https://sa.wiktionary.org/w/index.php?title=पर्युषण&oldid=282723" इत्यस्माद् प्रतिप्राप्तम्