पर्य्यवस्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्य्यवस्थानम्, क्ली, (परितोऽवतिष्ठतेऽनेन । परि + अव + स्था + करणे ल्युट् ।) विरोधः । इति जटाधरः ॥ सर्व्वतोभावेनावस्थितिश्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्य्यवस्थान¦ n. (-नं) Opposition, resistance, contradiction. E. परि against, अव being, स्थान standing.

"https://sa.wiktionary.org/w/index.php?title=पर्य्यवस्थान&oldid=508642" इत्यस्माद् प्रतिप्राप्तम्