पर्व

विकिशब्दकोशः तः

निर्वचनम्-1 पृ रिक्तपूरणे रिक्तस्थानं पृणाति पूरयति इति पर्व।- यास्क: १.६
निर्वचनम्- 2 प्रीणाते: वा। प्री तृप्तकरणे। देवान् अस्मिन् प्रीणन्ति इति पर्व। पौर्णिमा अमावास्या वा।- यास्क: १.६

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्व¦ पूर्त्तौ भ्वा॰ पर॰ सक॰ सेट्। पर्वति अपर्वीत्। पपर्व।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्व¦ r. 1st. cl. (पर्वति) To fill. भ्वा० पर० सक० सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्व in comp. for वन्.

"https://sa.wiktionary.org/w/index.php?title=पर्व&oldid=283029" इत्यस्माद् प्रतिप्राप्तम्