पर्वतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वतः [parvatḥ], [पर्व्-अतच्; पर्वाणि भागाः सन्त्यस्य वा; cf. P.V.2.122 Vārt.]

A mountain, hill; परगुणपरमाणून् पर्वतीकृत्य नित्यम् Bh.2.78; न पर्वताग्रे नलिनी प्ररोहति Mk.4.17.

A rock.

An artificial mountain or heap.

The number 'seven'.

A tree.

A kind of vegetable.

A cloud (mountain-like)

N. of a Ṛiṣi (associated with Nārada). -Comp. -अरिः an epithet of Indra.-आत्मजः an epithet of the mountain Maināka.-आत्मजा an epithet of Pārvatī. -आधारा the earth.-आशयः a cloud. -आश्रयः a fabulous animal called Śarabha, q. v. -आश्रयिन् m., -आश्रयः a mountaineer.-उपत्यका a land at the foot of a mountain. -कन्दरः a mountain-cave. -काकः a raven. -कीला the earth.-जा a river. -पतिः an epithet of the Himālaya mountain. -मोचा a kind of plantain. -राज् m.,

राजः a large mountain.

'the lord of mountains', the Himālaya mountain. -रोधस् n. mountain-slope. -वासिन्a. living in mountains. (-m.) a mountaineer.

(नी) N. of Durgā.

of Gāyatrī.

N. of a plant, nard (Mar. आकाशमांसी). -स्थ a. situated on a hill or mountain.

"https://sa.wiktionary.org/w/index.php?title=पर्वतः&oldid=283085" इत्यस्माद् प्रतिप्राप्तम्