पर्वतीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वतीय¦ पु॰ पर्वते भवः छ। (पाहाडीया) जातिभेदे

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वतीय [parvatīya], a. Belonging to a mountain, hilly, mountainous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वतीय mfn. belonging to or produced in mountains AV. Hariv. (See. Pa1n2. 4-2 , 143 ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀRVATĪYA II (PARVATĪYA) : Those who resided in the country called Pārvatīya in ancient Bhārata were called Pārvatīyas. Pārvatīyas were also present for the Rājasūya of Dharmaputra. When the Pāṇḍavas had to fight against Jayadratha during their exile in the fo- rests these pārvatīyas fought on the side of Jayadratha. Arjuna killed them all. In the Kurukṣetra battle the Pārvatīyas fought on the side of the Kauravas. Pārvat- īya was a very important country of ancient Bhārata. Once the Pārvatīyas fought against Kṛṣṇa and Kṛṣṇa con- quered them. In the great battle the pārvatīyas fought against the Pāṇḍavas under the banners of Śakuni and Ulūka. The Pāṇḍavas destroyed them all. (Chapter 52, Sabhā parva; Chapter 271, Vana Parva; Chapter 30, Udyoga Parva; Chapter 9, Bhīṣma Parva; Chapter 11, Droṇa Parva; Chapter 46, Karṇa Parva and Chapter 1, Śalya Parva).


_______________________________
*1st word in left half of page 580 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पर्वतीय&oldid=432390" इत्यस्माद् प्रतिप्राप्तम्