सामग्री पर जाएँ

पर्शुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुः, पुं, (परं शत्रुं शृणातीति । शृगि हिंसे + “आङ् परयोः खनिशृभ्यां डिच्च ।” उणां । १ । ३४ । इति कुः स च डित् । पुषोदरादि- त्वात् दलोपः । यद्वा, स्पृशति शत्रूनिति । स्पृश संस्पर्शे + “स्पृशेः श्वण् शुनौ पृ च ।” उणां ५ । २७ । इति शुन् धातोश्च पृ-आदेशः ।) परशुः । इति हेमचन्द्रः । ३ । ४५० ॥ (यथा, रामायणे । ३ । २८ । २४ । “भिन्दिपालान् सुतीक्ष्णाग्रान् पाषाणांश्च महोपलान् । प्रासान् पाशांस्तथा पर्शून् कुन्तांश्च कुणपां- स्तथा ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुः [parśuḥ], 1 An axe, a hatchet; cf. परशु.

A weapon in general.

A rib; आवान्तरदिशः पर्शवः Bṛi. Up.1.1.1.

Ved. A curved knife. -f. The supporting or sidewall of a well.

Comp. पाणिः an epithet of Gaṇeśa.

of Paraśurāma; also पर्शुराम.

"https://sa.wiktionary.org/w/index.php?title=पर्शुः&oldid=283663" इत्यस्माद् प्रतिप्राप्तम्