पर्शुपाणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुपाणिः, पुं, (पर्शुः परशुः पाणौ यस्य ।) गणेशः । इति हेमचन्द्रः । २ । १२१ ॥ (परशुरामः । इति व्युत्पत्तिलब्धोऽर्थः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुपाणि¦ पु॰ पर्शुः पाणावस्य।

१ गणेशे हेमच॰

२ पर-शुरामे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुपाणि¦ m. (-णिः) A name of GAN4E4S4A. E. पशु an axe, and पाणि the hand, holding an axe, in one hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुपाणि/ पर्शु--पाणि m. " axe in hand " , N. of गणे-शL.

पर्शुपाणि/ पर्शु--पाणि m. =next A.

"https://sa.wiktionary.org/w/index.php?title=पर्शुपाणि&oldid=283673" इत्यस्माद् प्रतिप्राप्तम्