पलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलः, पुं, (पलतीति । पल् + अच् ।) पलालः । इति हेमचन्द्रः । ४ । २४८ ॥ (यथा, महा- भारते । ३ । २३३ । ११ । “चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलः [palḥ], [पल्-अच्] Straw, husk.

लम् Flesh, meat.

A particular weight equal to four karṣas.

A particular measure of fluids.

A particular measure of time.

A small measure; लवणपलमिव क्षिप्तमन्तर्ह्रदस्य Nāg.5.24. -Comp. -अग्निः bile. -अङ्गः a tortoise.-अदः, -अशः, -अशनः a demon, Rākṣasa; निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेः Rām. champū. -अन्नम् rice with meat. -क्षारः blood. -गण्डः a plasterer, mason; तक्षाणः पलगण्डाश्च ...... Śiva B.31.18.

प्रियः a demon.

a raven. -भा the equinoctial shadow at midday.

"https://sa.wiktionary.org/w/index.php?title=पलः&oldid=283843" इत्यस्माद् प्रतिप्राप्तम्