पलल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पललम्, क्ली, (पलति पल्यतेऽनेन वा । पल गतौ + “वृषादिभ्यश्चित् ।” उणां १ । १०८ । इति कलच् ।) मांसम् । इत्यमरः । २ । ६ । ३३ ॥ (यथा, गारुडे । १८१ । अध्याये । “मार्ज्जारपललं विष्ठा हरितालञ्च भावितम् । छागमूत्रेण तल्लिप्तो मूषिको मूषिकान् हरेत् ॥”) पङ्कम् । (यथा, गोः रामायणे । ५ । ८७ । २६ । “दोषपङ्कनिमग्नं त्वामयशःपललावृतम् । सर्व्वथा मानुषो रामस्त्वामन्तमुपनेष्यति ॥”) तिलचूर्णम् । इति मेदिनी । ले, १०४ । “पललं तिलकल्कं स्यात्तिलचूर्णञ्च पिष्टकः । पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम् ॥” इति राजनिर्घण्टः ॥ सैक्षवतिलचूर्णम् । तिलकुटा इति भाषा । यथा, वैद्यके । “पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम् । पललं मलकृद् वृष्यं वातघ्नं कफपित्तकृत् ॥ बृंहणं गुरु वृष्यञ्च स्निग्धं मूत्रनिवर्त्तकम् ॥”

पललः, पुं, (पलतीति । पल गतौ + “वृषादिभ्य- श्चित् ।” उणां । १ । १०८ । इति कलच् । यद्वा, पलं मांसं लातीति । ला + कः ।) राक्षसः । इति मेदिनी । ले, १०४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलल नपुं।

मांसम्

समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल

2।6।63।1।4

पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.।

वृत्तिवान् : मांसविक्रयजीविः

 : शुष्कमांसम्, हृदयान्तर्गतमांसम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलल¦ न॰ पल--कलच्।

१ मांसे

२ पङ्के

३ तिलच्र्णे च
“पललंतिलकल्कः स्यात् तिलचूर्णञ्च पिष्टकम्” राजनि॰। पलंलाति ला--क।

४ राक्षसे पु॰ स्त्री मेदि॰ स्त्रियां जाति-त्वात् ङीष्।
“पलल मधुरं रुच्यं पित्तास्रवलपुष्टिदम्” पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम्” वैद्यकोक्ते(तिलकुटा)

५ पिष्टकभेदे
“पललं मलकृद् वृव्यं वातघ्नंकफपित्तकृ{??}। वृंहणं गुरु वृष्यञ्च स्निग्धं मूत्रनिव-र्त्तकम्” तत्र तद्गुणा उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलल¦ n. (-लं)
1. Flesh.
2. Mud, mire, clay.
2. Oil-cake or sesamum seed. m. (-लः) A Ra4kshasa, a goblin or imp. E. पल् to go, Una4di aff. कलच्; or पल flesh, and ला to get, aff. क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पललः [palalḥ], A demon, goblin, an evil spirit.

लम् Flesh.

Mire, mud.

A sweetmeat made of ground sesamum and sugar. -Comp. -आशयः swelled neck.-ज्वरः gall, bile.

प्रियः a raven.

a demon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलल m. a राक्षसL.

पलल n. ground sesamum Hariv. Var. Sus3r. etc.

पलल n. a kind of sweetmeat made of -gground -ssesamum and sugar L.

पलल n. mud , mire R.

पलल n. flesh L.

"https://sa.wiktionary.org/w/index.php?title=पलल&oldid=283928" इत्यस्माद् प्रतिप्राप्तम्