पलव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलवः, पुं, (पलं पलायनं वाति हिनस्ति नाशय- तीति । पल + वा ल गमनहिंसयोः + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) मत्स्य- धारणोपायः । पोलो इति भाषा । तत्पर्य्यायः । प्लवः २ पञ्जराखेटः ३ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलव¦ पु॰ पल + वा॰ भावे अच् पलतो गतिती वाति रक्षतिवा--क। जीवतां धृतमत्स्यानां गतिरोधके (पोलो)मत्स्यधारणसाधने यन्त्रभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलव¦ m. (-वः) A snare or basket of wicker work for catching fish. E. पल flesh, and वा to get, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलवः [palavḥ], A kind of net or basket for catching fish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलव m. प्लव( प्लु) , a basket of wicker-work for catching fish L.

पलव m. N. of a man , Prav.

"https://sa.wiktionary.org/w/index.php?title=पलव&oldid=283964" इत्यस्माद् प्रतिप्राप्तम्