पलायन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलायनम्, क्ली, (पलाय्यते इति । पलाय + भावे ल्युट् ।) भयादिना स्थानान्तरगमनम् । पालान इति पीठ देओन इति च भाषा ॥ (यथा, रघुः । १९ । ३१ । “मित्र कृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः । विद्म हे शठ ! पलायनच्छला- न्यञ्जसेति रुरुधुः कचग्रर्हैः ॥”) तत्पर्य्यायः । अपयानम् २ संदावः ३ द्रवः ४ विद्रवः ५ उपक्रमः ६ संद्रावः ७ उद्द्रावः ८ प्रद्रावः ९ । इति हेमचन्द्रः । ३ । ४६६ ॥ निद्रावः १० उद्द्रवः ११ सन्त्रापः १२ द्रावः १३ शृगालिका १४ अपक्रमः १५ चंक्रमः १६ । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलायन¦ न॰ परा--अय--ल्युट् रस्य लः। भीत्या स्थानान्तर गतौ हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलायन¦ n. (-नं) Flight, retreat. E. परा from, अय् to go, ल्युट् aff. र changed to ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलायनम् [palāyanam], 1 Running away, retreat, flight, escape; युद्धे चाप्यपलायनम् (क्षत्रकर्म स्वभावजम्) Bg.18.43; R.19.31.

A saddle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलायन/ पला n. fleeing , flight , escape MBh. Ka1v. etc. ( -क्रियां-कृ, to take to flight Pan5c. )

पलायन/ पला n. a saddle TS. Sch. (See. पल्य्-अयन, पर्याण)

"https://sa.wiktionary.org/w/index.php?title=पलायन&oldid=500853" इत्यस्माद् प्रतिप्राप्तम्