पलाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाली¦ स्त्री

६ त॰। मांससमूहे ततः अस्त्यर्थे पामादि॰ नह्रस्वः च। पलालिन तद्युक्ते त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाली f. a stalk , straw AV. (See. Pat. on Pa1n2. 5-2 , 100 ).

"https://sa.wiktionary.org/w/index.php?title=पलाली&oldid=284161" इत्यस्माद् प्रतिप्राप्तम्