पल्यङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्यङ्कः, पुं, (परितोऽङ्क्यतेऽत्र इति । परि + अकि लक्षणे + घञ् । “परेश्च घाङ्कयोः ।” ८ । २ । २२ । इति रस्य लः ।) पर्य्यङ्कः । इत्यमरः । २ । ७ । १३८ ॥ (यथा, रामायणे । २ । ३२ । ९ । “पल्यङ्कमग्य्रास्तरणं नानारत्नविभूषितम् । तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्यङ्क पुं।

पर्यङ्कः

समानार्थक:मञ्च,पर्यङ्क,पल्यङ्क,खट्वा,परिकर

2।6।138।1।4

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्यङ्क¦ पु॰ परिगतोऽङ्कं रस्य लः। शय्यायाम् (पालङ्ग) अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्यङ्क¦ m. (-ङ्कः) A bedstead. E. See पर्य्यङ्क, र being changed to ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्यङ्कः [palyaṅkḥ], A bed; see पर्यङ्क.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्यङ्क/ पल्य्-अङ्क m. = पर्य्-अङ्क( Pa1n2. 8-2 , 22 ) a bed , couch , bedstead Sin6ha7s. Pan5cad.

पल्यङ्क/ पल्य्-अङ्क m. a cloth wound round the loins while sitting on the heels and hams L.

पल्यङ्क/ पल्य्-अङ्क m. so sitting , squatting(See. पर्य्-अङ्क) L.

"https://sa.wiktionary.org/w/index.php?title=पल्यङ्क&oldid=284430" इत्यस्माद् प्रतिप्राप्तम्