पल्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्ल, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) पल्लति । इति दुर्गादासः ॥

पल्लः, पुं, (पल्लति शस्यादिप्राचुर्य्यं गच्छतीति । पल्ल + पचाद्यच् ।) स्थूलकुशूलकम् । इति मेदिनी । ले, ३० ॥ पालुइ इति मराइ इति च भाषा ॥ (यथा, सुश्रुते चिकित्सितस्थाने १३ अध्याये । “सुपिधानन्तु तं कृत्वा यवपल्ले निधापयेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्ल¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। पल्लति अपल्लीत् अपल्ल।

पल्ल¦ पु॰ पदं लाति ला--क पादस्थाने पत्। (पालुइ)(मराइ) ख्याते धाम्याधारभेदे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्ल¦ r. 1st cl. (पल्लति) To go. भ्वा० पर० सक० सेट् |

पल्ल¦ m. (-ल्लः)
1. A large basket or matted shed used for keeping corn, &c.
2. A large granary. f. (-ल्ली)
1. A small village.
2. A city, or rather an affix to words forming the name of a town; it is espe- cially used in the Dekhin, as in Trichinopoly or Trisira-palli, &c.
3. A small house-lizard.
4. A creeping plant. E. पल्ल् to go, aff. अच्; also with इन् aff. पल्लि। or पदं लाति ला-क, पादस्थाने पत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लः [pallḥ], A large granary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्ल m. a large granary , barn Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पल्ल&oldid=284528" इत्यस्माद् प्रतिप्राप्तम्