पल्लव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लवः, पुं, क्ली, (पल्यते इति पल् । पल् + क्विप् । लूयते इति लवः । लू + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् । ततः पल् चासौ लवश्चेति ।) नवपत्रादियुक्तशाखाग्रपर्व्व । इति भरतः ॥ नव- पत्रस्तवकः । “इति मधुः ॥ पर्व्वपत्रादिसंघाते शाखायाः पल्लवो मतः ।” इति कोषान्तरम् ॥ (यथा, रघुः । ९ । ३३ । “अभिनयान् परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा । अमदयत् सहकारलता मनः सकलिकाकलिकामजितामपि ॥”) तत्पर्य्यायः । किसलयम् २ । इत्यमरः । २ । ४ । १४ ॥ प्रवालम् ३ नबपत्रम् ४ । इति राज- निर्घण्टः ॥ वंलम् ५ किसलम् ६ किशलम् ७ किशलयम् ८ विटपः ९ । इति शब्दरत्नावली ॥ पत्रयौवनम् १० । इति जटाधरः ॥ विस्तरः । वलम् । शृङ्गारः । अलक्तरागः । इति विश्व- मेदिन्यौ ॥ वलमित्यत्र वनमिति क्वचित् पाठः ॥ वलयः । चापलः । इति शब्दरत्नावली ॥ (देश- विशेषः । तद्देशवासिषु पुं भूम्नि । यथा, मार्क- ण्डेये । ५७ । ३६ । “अपरान्ताश्च शूद्राश्च पल्लवाश्चर्म्मखण्डिकाः । गान्धारा गबलाश्चैव सिन्धुसौवीरमद्रकाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लव पुं-नपुं।

नूतनपत्रम्

समानार्थक:पल्लव,किसलय

2।4।14।2।1

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लव¦ पु॰ न॰ अर्द्ध॰ पल्यते सम्प॰ क्विप् पलु लूयते लू--अप्कर्म॰।

१ अभिनवे पत्त्रस्तवके

२ तद्युक्तशाखायां

३ वि-स्तारे

४ बले

५ अलक्तकराने

६ बलये मेदि॰
“पर्व-पत्त्रादिसंघाते शाखायाः पल्लवो मतः” इत्युक्ते

७ शाखादेः पर्वपत्त्रसमुदाये च।

८ नवपत्त्रे मधुसूदनः

९ विटपे

१० शृङ्गारे

११ चापले शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लव¦ mn. (-वः-वं)
1. A sprout, a shoot, the extremity of a branch bearing new leaves.
2. A branch.
3. Spreading, expansion.
4. A wood.
5. The red dye of lac or Alakta.
6. Love, the sentiment or passion.
7. A catamite.
8. A bracelet.
9. Unsteadiness, moral or physical. E. पद् the foot, लू to cut or break, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लवः [pallavḥ] वम् [vam], वम् 1 A sprout, sprig, twig, करपल्लवः; लतेव संनद्धमनोज्ञपल्लवा R.3.7; Ku.3.54.

A bud, blossom.

Expansion, spreading, dilating.

The red dye called Alakta, q. v. पाणियुग्ममपि सह पल्लवेन अलक्तरागेण वर्तते; cf. Jinarāja com. on N.1.83.

Strength, power.

A blade or grass.

A bracelet, an armlet.

Love, amorous sport.

The end of a robe or garment; क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन Śi.1.83.

Unsteadiness (चापलम्).

A story, narrative; सपल्लवं व्यासपराशराभ्यां... यद् ववृते पुराणम् N.1.83. -वः A libertine; Viś. Guṇa.425. -Comp. -अङ्कुरः a leaf-bud.-आधारः a branch. -अदः a deer. -अस्त्रः an epithet of the god of love. -आपीडित a. full of or laden with buds.

ग्राहिता dealing with trifles.

superficial knowledge. -ग्राहिन् a.

putting forth sprouts.

dealing with trifles.

diffusive or superficial. -द्रुः the Aśoka tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लव mn. ( ifc. f( आ). )a sprout , shoot , twig , spray , bud , blossom (met. used for the fingers , toes , lips etc. ) MBh. Ka1v. etc.

पल्लव m. a strip of cloth , scarf , lappet Ka1d. Ba1lar. Ra1jat.

पल्लव m. spreading , expansion L. (See. below)

पल्लव m. strength L. (= बल; v.l. = वन, a wood)

पल्लव m. red lac( अलक्त) L.

पल्लव m. a bracelet L.

पल्लव m. sexual love L.

पल्लव m. unsteadiness L.

पल्लव m. a partic. position of the hands in dancing Cat.

पल्लव m. a libertine , catamine L.

पल्लव m. a species of fish L.

पल्लव m. pl. N. of a people MBh. Pur. ( v.l. for पह्लव)

पल्लव m. of a race of princes Inscr.

पल्लव Nom. P. वति, to put forth young shoots S3atr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pallava:  : See Pahlava.


_______________________________
*2nd word in right half of page p763_mci (+offset) in original book.

Pahlava (Pallava)  : m. (pl.): Name of a people.


A. Mentioned by Saṁjaya while listing the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (janapadān nibodha) 6. 10. 37, 5 (pallavāś carmakhaṇḍikāḥ) 6. 10. 46, and also while listing the northern mleccha people of Bhāratavarṣa (uttarāś cāpare mlecchā janā…tukhārāś ca pallava…) 6. 10. 63, 66; they lived by the gulf of the western ocean (pratīcīm 2. 23. 10; 2. 29. 19); (sāgarakukṣisthān) 2. 29. 15; also lived in the caves of mountains (pallavā girigahvarāḥ) 6. 10. 66.


B. Origin: Created by Nandinī, the cow of Vasiṣṭha, from her tail (asṛjat pahlavān pucchāt) 1. 165. 35.


C. Characterization: Called mleccha people 6. 10. 63; very cruel mlecchas (mlecchān paramadāruṇān) 2. 29. 15; they lived in countries but led the life of dasyus (sarve viṣayavāsinaḥ/…sarve te dasyujīvinaḥ) 12. 65. 15.


D. Epic events:

(1) Nakula in his expedition to the west (pratīcīm 2. 23. 10; 2. 29. 11; vāsudevajitām āśām 2. 29. 1) before the Rājasūya brought Pahlavas under control (pahlavān …anayad vaśam) 2. 29. 15;

(2) The Kṣatriyas among them brought wealth by hundreds as tribute for the Rājasūya (pahlavaiḥ saha…āhārṣuḥ kṣatriyā vittaṁ śataśo 'jātaśatrave) 2. 48. 14, 16;

(3) Drupada suggested to Yudhiṣṭhira to send quickly messengers to the kings of Pahlavas and others for help in war (dūtā gacchantu śīghragāḥ) 5. 4. 8, 25; (śakānāṁ pahlavānāṁ ca…ye nṛpāḥ) 5. 4. 15 (but they joined the side of the Kauravas; see the next);

(4) When the army of the Kauravas got ready for war, Kṛpa, along with Pahlavas and others guarded the army on the northern side (pahlavaiś ca…camūm uttarato 'bhipāti) 6. 20. 13.


E. Past events: Māndhātṛ asked Indra about the dharma of the Pahlavas and others and how they should be controlled by kings like him (pahlavāś…kathaṁ dharmaṁ careyus te…madvidhaiś ca kathaṁ sthāpyāḥ) 12. 65. 13, 15; Indra then instructed Māndhātṛ in the dharma of Pahlavas 12. 65. 17-22.


_______________________________
*2nd word in left half of page p764_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pallava:  : See Pahlava.


_______________________________
*2nd word in right half of page p763_mci (+offset) in original book.

Pahlava (Pallava)  : m. (pl.): Name of a people.


A. Mentioned by Saṁjaya while listing the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (janapadān nibodha) 6. 10. 37, 5 (pallavāś carmakhaṇḍikāḥ) 6. 10. 46, and also while listing the northern mleccha people of Bhāratavarṣa (uttarāś cāpare mlecchā janā…tukhārāś ca pallava…) 6. 10. 63, 66; they lived by the gulf of the western ocean (pratīcīm 2. 23. 10; 2. 29. 19); (sāgarakukṣisthān) 2. 29. 15; also lived in the caves of mountains (pallavā girigahvarāḥ) 6. 10. 66.


B. Origin: Created by Nandinī, the cow of Vasiṣṭha, from her tail (asṛjat pahlavān pucchāt) 1. 165. 35.


C. Characterization: Called mleccha people 6. 10. 63; very cruel mlecchas (mlecchān paramadāruṇān) 2. 29. 15; they lived in countries but led the life of dasyus (sarve viṣayavāsinaḥ/…sarve te dasyujīvinaḥ) 12. 65. 15.


D. Epic events:

(1) Nakula in his expedition to the west (pratīcīm 2. 23. 10; 2. 29. 11; vāsudevajitām āśām 2. 29. 1) before the Rājasūya brought Pahlavas under control (pahlavān …anayad vaśam) 2. 29. 15;

(2) The Kṣatriyas among them brought wealth by hundreds as tribute for the Rājasūya (pahlavaiḥ saha…āhārṣuḥ kṣatriyā vittaṁ śataśo 'jātaśatrave) 2. 48. 14, 16;

(3) Drupada suggested to Yudhiṣṭhira to send quickly messengers to the kings of Pahlavas and others for help in war (dūtā gacchantu śīghragāḥ) 5. 4. 8, 25; (śakānāṁ pahlavānāṁ ca…ye nṛpāḥ) 5. 4. 15 (but they joined the side of the Kauravas; see the next);

(4) When the army of the Kauravas got ready for war, Kṛpa, along with Pahlavas and others guarded the army on the northern side (pahlavaiś ca…camūm uttarato 'bhipāti) 6. 20. 13.


E. Past events: Māndhātṛ asked Indra about the dharma of the Pahlavas and others and how they should be controlled by kings like him (pahlavāś…kathaṁ dharmaṁ careyus te…madvidhaiś ca kathaṁ sthāpyāḥ) 12. 65. 13, 15; Indra then instructed Māndhātṛ in the dharma of Pahlavas 12. 65. 17-22.


_______________________________
*2nd word in left half of page p764_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पल्लव&oldid=445702" इत्यस्माद् प्रतिप्राप्तम्