पल्लवित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लवितम्, क्ली, (पल्लवोऽलक्तरागः सञ्जातोऽस्य । तारकादिभ्य इतच् ।) लाक्षारक्तः । इति मेदिनी । ले, २०४ ॥

पल्लवितः, त्रि, (पल्लवः सञ्जातोऽस्य । पल्लव + इतच् ।) सपल्लवः । पल्लवयुक्तः । ततम् । विस्तृ- तम् । इति मेदिनी । ले, २०४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लवित¦ त्रि॰ पल्लवं नूतनपत्त्रं विस्तारो वा जातः अस्यतार॰ इतच्।

१ पल्लवयुक्ते

२ विस्तारयुक्ते च पल्लव +आचारे क्विप् ततः क्त।

३ लाक्षारक्ते त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लवित¦ mfn. (-तः-ता-तं)
1. Having new sprouts.
2. Spread, extended.
3. Dyed red with Lac. m. (-तः) The red dye of the lac insect. E. पल्लव a sprout, &c. इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लवित [pallavita], a.

Sprouting, having young shoots or sprouts.

Spread, extended; अलं पल्लवितेन 'enough of further amplification or expatiation'.

Dyed red with lac; अथ पल्लवितं लाक्षारक्ते Medinī. -तः Lac-dye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लवित mfn. sprouted , having young shoots( तं वृक्षैः, " young shoots have been put forth by the trees ") Ka1v.

पल्लवित mfn. spread , extended Inscr. ( अलं पल्लवितेन, " enough of further amplification " , A.)

पल्लवित mfn. ( ifc. )filled , full of Ka1d.

पल्लवित mfn. dyed red with lac L.

पल्लवित m. the red dye of the lac insect W.

"https://sa.wiktionary.org/w/index.php?title=पल्लवित&oldid=284668" इत्यस्माद् प्रतिप्राप्तम्