पल्लि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लिः, स्त्री, (पल्लतीति । पल्ल + “सर्व्वधातुभ्य इन् ।” इति इन् ।) ग्रामकः । कुटी । इति हेमचन्द्रः ॥ कुटीसमुदायः । ग्रामः । इत्यन्ये ॥ गृहमिति भट्टः ॥ कुटीग्रामकयोः पल्लीति शाश्वतः ॥ स्थानमिति स्वामी ॥ पतन्ति भरणेन भ्रमणेन च जीवन्तीति क्विपि पतो गावः ते लीयन्तेऽत्र पल्लिः नाम्नीति डिः पाच्छोणादीति ईपि पल्ली च गोपपल्लीप्रभृति च । इत्याभीर- पल्लिशब्दटीकायां भरतः ॥ (गृहगोधिका । इति हेमचन्द्रे पल्लीशब्ददर्शनात् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लि(ल्ली)¦ स्त्री पल्ल--इन् वा ङीप्।

१ क्षुद्रग्रामे

२ कुट्याम्

३ गेहे च। दीर्घान्तः

४ नगरभेदे राजनि॰। पल्लं गृह-माश्रयत्वेनास्त्यस्याः अच् गौरा॰ ङीष्।

४ गृहगो-धिकायाम् स्त्री हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लि(ल्ली)¦ f. (-ल्लिः)
1. A small village.
2. Any village.
3. A house.
4. A number of houses.
5. Any place or station.
6. A house-lizard: see पल्ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लिः [palliḥ] ल्ली [llī], ल्ली f.

A small village; पल्लीघोषान् समृद्धांश्च बहु- गोकुलसंकुलान् (अपश्यत्) Mb.12.325.2; also a settlement of wild tribes.

A hut.

A house, station.

A city or town (at the end of names of towns); as त्रिशिर- पल्ली (Trichinopoly).

A house-lizard.

A creeping-plant. -Comp. -पतनम् prognostication by observing the falling of house-lizards.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्लि f. a small village , ( esp. ) a settlement of wild tribes L.

पल्लि f. a hut , house ib.

पल्लि पल्लीSee. under पल्ल्.

"https://sa.wiktionary.org/w/index.php?title=पल्लि&oldid=284689" इत्यस्माद् प्रतिप्राप्तम्