पल्ली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्ली, स्त्री, (पल्लि + “कृदिकारादिति ।” वा ङीष् ।) स्वल्पग्रामः । (यथा, कथासरित्- सागरे । १० । १३५ । “इतस्त्वं गच्छ मत्पल्लीं जाने सा तत्र ते गता । अहं तत्रैव चैष्यामि दास्याम्यसिमिमञ्च ते ॥”) कुटी । इति विश्वमेदिन्यौ ॥ नगरभेदः । स तु दक्षिणदेशे प्रसिद्धः त्रिचनापल्ल्यादिः । इति शब्दरत्नावली ॥ क्षुद्रजन्तुविशेषः । टिक्टिकी इति भाषा । तत्पर्य्यायः । मुषली २ गृहगोधा ३ विशम्बरा ४ ज्येष्ठा ५ कुड्यमत्स्यः ६ पल्लिका ७ गृहगोधिका ८ । इति राजनिर्घण्टः ॥ गृह- गोलिका ९ माणिक्या १० भित्तिका ११ गृहो- लिका १२ । इति हेमचन्द्रः । ४ । ३६३ ॥ अवशिष्टं ज्येष्ठीशब्दे द्रष्टव्यम् ॥ (अस्याः पतन- फलमुक्तं यथा, ज्योतिषशास्त्रे । “निपतति यदि पल्ली दक्षिणाङ्गे नराणां स्वजनधनवियोगो लाभदा वामभागे । उरसि शिरसि पृष्ठे कण्ठदेशे च राज्यं करचरणहृदिस्था सर्व्वसौख्यं ददाति ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्ली f. See. below.

पल्ली f. a small village etc. (= पल्लि) Katha1s.

पल्ली f. a hut , house L.

पल्ली f. a city ( esp. ifc. , in N. of towns e.g. त्रिशिर-प्, = Trichinopoly)

पल्ली f. a partic. measure of grain Ka1tyS3r. Sch.

पल्ली f. a small house-lizard L.

"https://sa.wiktionary.org/w/index.php?title=पल्ली&oldid=500857" इत्यस्माद् प्रतिप्राप्तम्