पल्वल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पल्वलम्, क्ली, पुं, (पलति गच्छति पिबत्यस्मिन् वा । पल गतौ पा पाने वा + “सानसिवर्णसिपर्ण- सीति ।” उणां । ४ । १०७ । इति निपातनात् वलच् प्रत्ययेन सिद्धम् ।) अल्पसरः । इत्य- मरः । १ । १० । २८ ॥ (यथा, महाभारते । ७ । ५१ । ९ । “पल्वलानि च सर्व्वानि सर्व्वे चैव तृणोपलाः । स्थावरं जङ्गमञ्चैव निःशेषं कुरुते जगत् ॥”) तस्य लक्षणं यथा, -- “अल्पं सरः पल्वलं स्याद्यत्र चन्द्रर्क्षगे रवौ । न तिष्ठति जलं किञ्चित्तत्रत्यं वारि पाल्वलम् ॥ तज्जलगुणाः । पाल्वलं वार्य्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत् ॥” इति भावप्रकाशः ॥ “पाल्वलं गुर्व्वभिष्यन्दि विष्टम्भि दोषलं परम् ॥” इति राजवल्लभः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पल्वल पुं-नपुं।
अल्पजलाशयः
समानार्थक:वेशन्त,पल्वल,अल्पसरस्
1।10।28।2।2
पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पल्वल¦ न॰ पल--वल। क्षुद्रजलालये (डोवा)
“अल्पं सरःपल्वलं स्याद्यत्र चन्द्रर्क्षगे रबौ। न तिष्ठति जलं कालेतत्रत्यं वारि पाल्वलम्। पाल्वलं वार्य्यभिष्यन्दि गुरुस्वादु त्रिदोषकृत्” भावप्र॰। चन्द्रर्क्षमृ मृगशिरर्क्षम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पल्वल¦ mn. (-लः-लं) A small pond. E. पल् to go, Una4di aff. वल।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पल्वलम् [palvalam], A small pool or pond, a puddle, tank (अल्पं सरः); स पल्वलजले$धुना......कथं वर्तताम् Bv.1.3; R.2.17;3.3. -Comp. -आवासः a tortoise. -कर्षक a. ploughing a pool. -पङ्कः the mud of a pool.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पल्वल n. ( m. Siddh. )a pool , small tank , pond. [ cf. Gk. ? ; Lat. palus ; Lith. pu4rvas (?).]