सामग्री पर जाएँ

पशव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशव्यम्, त्रि, (पशोरिदं पशवे हितं वा । पशु + यत् ।) पशुसम्बन्धि । इति संक्षिप्तसारव्याकर- णम् ॥ (पशुहितकरम् । यथा, याज्ञवल्क्ये । १ । ३२१ । “रम्यं पशव्यमाजीवं जाङ्गलं देशमावसेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशव्य¦ त्रि॰ पशवे हितम् तस्येदं बा यत्।

१ पशुहिते याज्ञ

१ ।

३२

० श्लो॰

२ पशुतस्वन्धिनि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Fit or advantageous for cattle, (meadow, pasturage; &c.)
2. Possessed of or relating to a cattle.
3. Brutish. E. पशु, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशव्य [paśavya], a.

Fit or suitable for cattle; रम्यं पशव्यमा- जीवं जाङ्गलं देशमावसेत् Y.1.321

Relating to cattle, or to a herd or drove.

Possessed of cattle.

Brutish.

व्यम् A herd of cattle.

A stall for cattle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशव्य mfn. (fr. पशु)belonging or relating to cattle , fit or suitable for -ccattle TS. Br. Up. Ya1jn5. MBh.

पशव्य m. (with काम)sexual love or intercourse BhP.

पशव्य n. a herd or drove of cattle RV.

"https://sa.wiktionary.org/w/index.php?title=पशव्य&oldid=285757" इत्यस्माद् प्रतिप्राप्तम्