पशुता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशुता¦ f. (-ता) The condition or nature of an animal, beastiality, bru- tality. E. तल् added to पशु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशुता [paśutā], 1 Brutality.

The sacrifice of an animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशुता/ पशु--ता f. the state of an animal ( esp. of a sacrificial -ananimal)

पशुता/ पशु--ता f. bestiality , brutality Mn. MBh. Ka1v.

"https://sa.wiktionary.org/w/index.php?title=पशुता&oldid=500863" इत्यस्माद् प्रतिप्राप्तम्