पश्च

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्च [paśca], a.

Being behind.

Posterior, later.

Western. -श्चा ind. Ved.

Behind, after.

Afterwards

Westward. -Comp. -अनुतापः repentance, regret. -अनुपूर्वी repeated or recurring series.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्च mfn. hinder , later , western , only ibc. or=620693 पश्चाind. , 620693.1 चात्ind. Pa1n2. 5-3 , 33. [ cf. उच्-च, नी-च; Lat. pos-t , pos-terus ; Lith. paskui , paskuti4nis.]

"https://sa.wiktionary.org/w/index.php?title=पश्च&oldid=286445" इत्यस्माद् प्रतिप्राप्तम्