पश्चा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चा¦ अव्य॰ पश्चात् + वेदे पृषो॰। पश्चादित्यर्थे ऋ॰

१ ।

१३

३ ।

५ आर्षेऽपि क्वचित् अपरशब्दस्थाने पश्चभावः।
“पूर्वपश्चा-यतावेतौ” मार्कण्डपु॰

५४ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चा ind. ( instr. of पश्च)behind , after , later , westward , in the west ( opp. to पुरा) RV. AV. Br. (See. Pa1n2. 5-3 , 33 ).

पश्चा ind. 120693

"https://sa.wiktionary.org/w/index.php?title=पश्चा&oldid=286450" इत्यस्माद् प्रतिप्राप्तम्