पश्चात्ताप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात्तापः, पुं, (पश्चात् अग्रतोऽकार्य्ये कृते चरमे तापः ।) अनुशोचनम् । चरमे शोकः । पस्तान इति भाषा । तत्पर्य्यायः । अनुतापः २ विप्रती- सारः ३ । इत्यमरः । १ । ७ । २५ ॥ (यथा, रामायणे । ३ । ५१ । ३६ । “उक्त्रेति परुषं वाक्यं पश्चात्तापसमन्वितः ॥” केचित्तु पश्चात् ताप इति पदद्वयमिच्छन्ति ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात्ताप पुं।

पश्चात्तापः

समानार्थक:पश्चात्ताप,अनुताप,विप्रतीसार,अनुशय

1।7।25।2।1

वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात्ताप¦ पु॰ पश्चात् चरमस्तापः। अनुशये कृतस्य कर्मणोऽनुचितत्वधिया अनुशोचने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात्ताप¦ m. (-पः) Repentance. E. पश्चात् afterwards, ताप sorrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात्ताप/ पश्चात्--ताप m. " after-pain " , sorrow , regret , repentance( पं-क्रि, to feel regret , repent) MBh. Ka1v.

पश्चात्ताप/ पश्चात्--ताप m. (in dram. ) repentance at something rejected or omitted from want of judgement Sa1h.

"https://sa.wiktionary.org/w/index.php?title=पश्चात्ताप&oldid=286511" इत्यस्माद् प्रतिप्राप्तम्