पश्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्य, व्य, प्रशंसा । विस्मयः । इति शब्दरत्ना- वली ॥ (पश्यतीति व्युत्पत्त्या “पाघ्राध्माधेट्- दृशः शः ।” ३ । १ । १३७ । इति शप्रत्ययेन पश्यो वाच्यलिङ्गः । दर्शकः । यथा, मुण्डकोप- निषदि । ३ । १ । ३ । “यदा पश्यः पश्यते रुक्यवण कर्त्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपेति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्य¦ अव्य॰ दृश--बा॰ शः।

१ प्रशंसायाम्

२ विस्मये च शब्द-रत्ना॰

३ यथोक्तदर्शिनि विमर्षे त्रि॰ छा॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्य¦ ind. An exclamation of wonder or admiration, (lo, behold, see.) E. दृश् to see, deriv. irr. also पश्यतु and पशु।

पश्य¦ mfn. (श्यः-श्या-श्यं) Who or what sees. E. पश्य for दृश् to see, श aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्य [paśya], a. What sees or looks on; पश्याः पुरन्ध्रीः प्रति...... चित्राणि चक्रे N.6.39; ददर्श पश्यामिव पुरम् N.16.122.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्य mf( आ)n. seeing , beholding , rightly understanding Up. (See. Pa1n2. 4-1 , 137 ).

पश्य श्यत्etc. See. 1. पश्.

"https://sa.wiktionary.org/w/index.php?title=पश्य&oldid=286852" इत्यस्माद् प्रतिप्राप्तम्