पष्ठवाह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पष्ठवाह्¦ पु॰ पृष्ठेन वहति पष्ठं मारं वा वहति वह--ण्विपृषो॰। पञ्चवर्षीये भारमहे बृषे तथावस्कायां स्त्रियांगवि ङीप् वाह ऊठ् षष्ठोही यजु॰

१४ ।


“द्वादशपष्ठौह्यो गर्भिण्यो ब्रह्मणः” आश्वा॰ श्रौ॰

९ ।

४ ।

१४ । सुग्ध-बोधे पृष्ठौ हीत्युक्तिः लोकाभिप्रायेण वेदे तु पष्ठयाट्षष्ठौही इत्येव प्रयोगात्।

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṣṭhavāh in the later literature appears sometimes as Praṣṭhavāḥ: if Bloomfield's view[१] that Praṣṭi is from pra and as, ‘be,’ is correct, this may be the older form. Against this, however, is to be set the constant earlier tradition.[२] Macdonell[३] connects the word with pṛṣṭhavāh, ‘carrying on the back.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पष्ठवाह् वि.
(पष्ठ + वह् + क्विप्) पशु-प्रजनयिता (चार वर्षीय) बैल, मा.श्रौ.सू. 9.2.3.18; पष्ठवाट् च में पष्ठौही च मे, वा.सं. 18.27 (पष्ठं वर्षचतुष्कं वहतीति पष्ठवाट् चतुर्वषो वृषः, उवट); द्रष्टव्य - गाँधे वी, BDCRI 35 (3-4) 1976, पृ. 4०-47।

  1. Journal of the American Oriental Society, 29, 78 et seq.
  2. Wackernagel, Altindische Grammatik, 1, 235.
  3. Vedic Grammar, p. 48.
"https://sa.wiktionary.org/w/index.php?title=पष्ठवाह्&oldid=479207" इत्यस्माद् प्रतिप्राप्तम्